Get Even More Visitors To Your Blog, Upgrade To A Business Listing >>

SREE AADHITHYA HRIDHAYAM/ Sree Adithya Hridhayam

Thatho Yudha Parisraantham Samare Chinthayaa Sthitham
Raavanam Chaagratho Dhristvaa Yudhaaya Samupasthitham 1
Dhaivathaischa Samaagamya Dhrashtum Abhyaagatho Ranam
Upagamya Abraveedh Raamam Agasthyo Bhagavaan Rishi: 2
Raama Raama Mahaabhaaho Srunu Guhyam Sanaathanam
Yena Sarvaanareen Vathsa Samare Vijayisyasi 3
Aadhithya Hridhayam Punyam Sarva Sathru Vinaasanam
Jayaavaham Japennithyam Aksayyam Paramam Subham 4
Sarvamangala Maangalyam Sarvapaapa Pranaasanam
Chinthaasoka Prasamanam Aayurvarddhanam Uththamam 5
Rasmimantham Samudhyantham Dhevaasura Namaskritham
Poojayasva Vivasvantham Bhaaskaram Bhuvanesvaram 6
Sarva Dhevaathmako Hyesha Thejasvee Rasmi Bhaavana
Yesha Dhevaa Suraganaan Lokaan Paathi Gabhasthibhi: 7
Yesha Bhrahmaa Cha Vishnuscha Sivah Skandhah Prajaapathi:
Mahendhro Dhanadhah Kaalo Yamah Somohyaapaampathi: 8
Pitharo Vasavas Saadhyaa Hyasvinau Marutho Manu:
Vaayurvahnni Prajaa Praana Rithukarthaa Prabhaakara: 9
Aadhithyas Savithaa Soorya: Khaga: Pooshaa Gabhasthimaan
Suvarna Sadhriso Bhaanu: Svarnarethaa Dhivaakara: 10
Haridhasvah Sahasraarchih Sapthasapthirmareechimaan
Thimiron Mathana: Sambhus Thvashthaa Maarthaanda Amsumaan 11
Hiranyagarbha Sisiras Thapano Bhaaskaro Ravi:
Yaani Krithyaani Lokeshu Sarva Esha Ravi: Prabhu: 24
Phalasruthih
Enamaapathsu Krichreshu Kaanthaareshu Bhayeshucha
Keerthayan Purusha: Kaschinna Avaseedhathi Raaghava 25
Poojayasvainam Ekaagro Dheva Dhevam Jagathpathim
Ethath Thrigunitham Japthvaa Yuddheshu Vijayishyasi 26
Asmin Kshane Mahaabaaho Raavanam Thvam Vadhishyasi
Evamukthvaa Thadhaa.Agasthyo Jagaama Cha Yathaagatham 27
Ethachchruthvaa Mahaathejaa Nashtha Soko.Abhavath Thadhaa
Dhaarayaamaasa Supreetho Raaghava: Prayathaathmavaan 28
Aadhithyam Prekshya Japthvaa Thu Param Harsham Avaapthavaan
Thriraachamya Suchirbhoothvaa Dhanuraadhaaya Veeryavaan 29
Raavanam Preksya Hrishthaathmaa Yuddhaaya Samupaagamath
Sarvayathnena Mahathaa Vadhe Thasya Dhrito.Abhavath 30
Atha Ravir Avadhan Nireeksya Raamam
Mudhithamanaa Paramam Prahrushyamaana:
Nisichara Pathisam Kshayam Vidhithvaa
Suragana Madhyagatho Vachas Thvarethi 31
Sooryam Sundhara Loka Naatham Amrutham
Vedhaantha SaaramSivam
Gnaanam Brahmmamayam Suresam Amalam
Lokaika ChitthamSwayam
Indhraadhithya Naraadhipam Suragurum
Thrailokya Choodaamanim
Vishnu Brahmma Siva Swaroopa Hridhayam
Vandhe Sadhaa Bhaaskaram 32
Bhaano Bhaaskara Maarthaanda Chanda Rasmee Dhivaakara
Aayur Arogyam Eiswaryam Vidhyaam Dhehi Namosthuthe 33


This post first appeared on FOOD PREPARATION TIPS AND USEFUL INFORMATION, please read the originial post: here

Share the post

SREE AADHITHYA HRIDHAYAM/ Sree Adithya Hridhayam

×

Subscribe to Food Preparation Tips And Useful Information

Get updates delivered right to your inbox!

Thank you for your subscription

×