Get Even More Visitors To Your Blog, Upgrade To A Business Listing >>

Hanuman Chalisa in English

Hanuman Chalisa in English

Hanuman Chalisa lyrics in English:

Hanuman Chalisa: Among all the mantras and shlokas of Hanuman ji, Hanuman Chalisa has been considered the best. Hanuman ji is an exclusive devotee of Ram ji. It is believed that Hanuman ji is immortal. Hanuman ji always moves around in his subtle form.

Hanuman ji always keeps his blessings on his devotees. His devotees call Hanuman ji by many names. Some of his names are Pavanputra, Anjaniputra, Bajrangbali, Vayuputra, etc.

HANUMAN CHALISA

dōhā

śrī guru charaṇa sarōja raja nijamana mukura sudhāri ।
varaṇau raghuvara vimalayaśa jō dāyaka phalachāri ॥
buddhihīna tanujānikai sumirau pavana kumāra ।
bala buddhi vidyā dēhu mōhi harahu kalēśa vikāra ॥

dhyānam

gōṣpadīkṛta vārāśiṃ maśakīkṛta rākṣasam ।
rāmāyaṇa mahāmālā ratnaṃ vandē-(a)nilātmajam ॥
yatra yatra raghunātha kīrtanaṃ tatra tatra kṛtamastakāñjalim ।
bhāṣpavāri paripūrṇa lōchanaṃ mārutiṃ namata rākṣasāntakam ॥

chaupāī

jaya hanumāna jñāna guṇa sāgara ।
jaya kapīśa tihu lōka ujāgara ॥ 1 ॥

rāmadūta atulita baladhāmā ।
añjani putra pavanasuta nāmā ॥ 2 ॥

mahāvīra vikrama bajaraṅgī ।
kumati nivāra sumati kē saṅgī ॥3 ॥

kañchana varaṇa virāja suvēśā ।
kānana kuṇḍala kuñchita kēśā ॥ 4 ॥

hāthavajra au dhvajā virājai ।
kānthē mūñja janēvū sājai ॥ 5॥

śaṅkara suvana kēsarī nandana ।
tēja pratāpa mahājaga vandana ॥ 6 ॥

vidyāvāna guṇī ati chātura ।
rāma kāja karivē kō ātura ॥ 7 ॥

prabhu charitra sunivē kō rasiyā ।
rāmalakhana sītā mana basiyā ॥ 8॥

sūkṣma rūpadhari siyahi dikhāvā ।
vikaṭa rūpadhari laṅka jalāvā ॥ 9 ॥

bhīma rūpadhari asura saṃhārē ।
rāmachandra kē kāja saṃvārē ॥ 10 ॥

lāya sañjīvana lakhana jiyāyē ।
śrī raghuvīra haraṣi uralāyē ॥ 11 ॥

raghupati kīnhī bahuta baḍāyī ।
tuma mama priya bharata sama bhāyī ॥ 12 ॥

sahasra vadana tumharō yaśagāvai ।
asa kahi śrīpati kaṇṭha lagāvai ॥ 13 ॥

sanakādika brahmādi munīśā ।
nārada śārada sahita ahīśā ॥ 14 ॥

yama kubēra digapāla jahāṃ tē ।
kavi kōvida kahi sakē kahāṃ tē ॥ 15 ॥

tuma upakāra sugrīvahi kīnhā ।
rāma milāya rājapada dīnhā ॥ 16 ॥

tumharō mantra vibhīṣaṇa mānā ।
laṅkēśvara bhayē saba jaga jānā ॥ 17 ॥

yuga sahasra yōjana para bhānū ।
līlyō tāhi madhura phala jānū ॥ 18 ॥

prabhu mudrikā mēli mukha māhī ।
jaladhi lāṅghi gayē acharaja nāhī ॥ 19 ॥

durgama kāja jagata kē jētē ।
sugama anugraha tumharē tētē ॥ 20 ॥

rāma duārē tuma rakhavārē ।
hōta na ājñā binu paisārē ॥ 21 ॥

saba sukha lahai tumhārī śaraṇā ।
tuma rakṣaka kāhū kō ḍara nā ॥ 22 ॥

āpana tēja samhārō āpai ।
tīnōṃ lōka hāṅka tē kāmpai ॥ 23 ॥

bhūta piśācha nikaṭa nahi āvai ।
mahavīra jaba nāma sunāvai ॥ 24 ॥

nāsai rōga harai saba pīrā ।
japata nirantara hanumata vīrā ॥ 25 ॥

saṅkaṭa sē hanumāna Chuḍāvai ।
mana krama vachana dhyāna jō lāvai ॥ 26 ॥

saba para rāma tapasvī rājā ।
tinakē kāja sakala tuma sājā ॥ 27 ॥

aura manōradha jō kōyi lāvai ।
tāsu amita jīvana phala pāvai ॥ 28 ॥

chārō yuga pratāpa tumhārā ।
hai prasiddha jagata ujiyārā ॥ 29 ॥

sādhu santa kē tuma rakhavārē ।
asura nikandana rāma dulārē ॥ 30 ॥

aṣṭhasiddhi nava nidhi kē dātā ।
asa vara dīnha jānakī mātā ॥ 31 ॥

rāma rasāyana tumhārē pāsā ।
sadā rahō raghupati kē dāsā ॥ 32 ॥

tumharē bhajana rāmakō pāvai ।
janma janma kē dukha bisarāvai ॥ 33 ॥

anta kāla raghupati purajāyī ।
jahāṃ janma haribhakta kahāyī ॥ 34 ॥

aura dēvatā chitta na dharayī ।
hanumata sēyi sarva sukha karayī ॥ 35 ॥

saṅkaṭa ka(ha)ṭai miṭai saba pīrā ।
jō sumirai hanumata bala vīrā ॥ 36 ॥

jai jai jai hanumāna gōsāyī ।
kṛpā karahu gurudēva kī nāyī ॥ 37 ॥

jō śata vāra pāṭha kara kōyī ।
Chūṭahi bandi mahā sukha hōyī ॥ 38 ॥

jō yaha paḍai hanumāna chālīsā ।
hōya siddhi sākhī gaurīśā ॥ 39 ॥

tulasīdāsa sadā hari chērā ।
kījai nātha hṛdaya maha ḍērā ॥ 40 ॥

dōhā

pavana tanaya saṅkaṭa haraṇa – maṅgaḻa mūrati rūp ।
rāma lakhana sītā sahita – hṛdaya basahu surabhūp ॥

siyāvara rāmachandrakī jaya । pavanasuta hanumānakī jaya ।

Hanuman Chalisa English PDF

Hanuman Chalisa Meaning and Benefits:

  • Freedom from Fear: Reciting Hanuman Chalisa removes fear and dread. Hanuman ji is the god of fear and hence by chanting his name man gets freedom from fear.
  • Disease killer: By reciting Hanuman Chalisa one can get rid of diseases. Hanuman ji is said to be the destroyer of diseases and chanting his name gives strength to the body which helps it to fight against diseases.
  • Success: Reciting Hanuman Chalisa gives great success. Hanuman ji is the god of success and hence chanting his name brings victory and success to the people.
  • Fulfillment of wishes: Reciting Hanuman Chalisa fulfills wishes. Hanuman ji fulfills the wishes.
    Balanced mental state: Your mental state is balanced by reciting Hanuman Chalisa. It gives you relief from worries and brings peace to your mind.

Hanuman Chalisa Hindi

Hanuman Chalisa Telugu

Hanuman Chalisa Tamil



This post first appeared on Gayatri Mantraa, please read the originial post: here

Share the post

Hanuman Chalisa in English

×

Subscribe to Gayatri Mantraa

Get updates delivered right to your inbox!

Thank you for your subscription

×