Get Even More Visitors To Your Blog, Upgrade To A Business Listing >>

Arunachala Ashtakam

Dear readers, here we are offering Arunachala Ashtakam PDF to all of you. Arunachala Ashtakam is one of the best Vedic hymns which is dedicated to Lord Shiva and Goddess Mata Parvati Ji. It is one of the most vital hymns which helps a devotee to seek the blessing of not only Lord Shiva but Goddes Parvati Mata also.

It is a nicely written Stotra by reciting which you can feel the energy and vibrations in your mind which heals you and your Chakras. A human being faces any kinds of problems during his life that makes him so weak from the inside and the recitation of this Stotra provides relief from them.

Arunachala Ashtakam Lyrics in Sanskrit PDF

दर्शनादभ्रसदसि जननात्कमलालये ।

काश्यां तु मरणान्मुक्तिः स्मरणादरुणाचले ॥ १॥

करुणापूरितापाङ्गं शरणागतवत्सलम् ।

तरुणेन्दुजटामौलिं स्मरणादरुणाचलम् ॥ २॥

समस्तजगदाधारं सच्चिदानन्दविग्रहम् ।

सहस्ररथसोपेतं स्मरणादरुणाचलम् ॥ ३॥

काञ्चनप्रतिमाभासं वाञ्छितार्थफलप्रदम् ।

मां च रक्ष सुराध्यक्षं स्मरणादरुणाचलम् ॥ ४॥

बद्धचन्द्रजटाजूटमर्धनारीकलेबरम् ।

वर्धमानदयाम्भोधिं स्मरणादरुणाचलम् ॥ ५॥

काञ्चनप्रतिमाभासं सूर्यकोटिसमप्रभम् ।

बद्धव्याघ्रपुरीध्यानं स्मरणादरुणाचलम् ॥ ६॥

शिक्षयाखिलदेवारिभक्षितक्ष्वेलकन्धरम् ।

रक्षयाखिलभक्तानां स्मरणादरुणाचलम् ॥ ७॥

अष्टभूतिसमायुक्तमिष्टकामफलप्रदम् ।

शिष्टभक्तिसमायुक्तान् स्मरणादरुणाचलम् ॥ ८॥

विनायकसुराध्यक्षं विष्णुब्रह्मेन्द्रसेवितम् ।

विमलारुणपादाब्जं स्मरणादरुणाचलम् ॥ ९॥

मन्दारमल्लिकाजातिकुन्दचम्पकपङ्कजैः ।

इन्द्रादिपूजितां देवीं स्मरणादरुणाचलम् ॥ १०॥

सम्पत्करं पार्वतीशं सूर्यचन्द्राग्निलोचनम् ।

मन्दस्मितमुखाम्भोजं स्मरणादरुणाचलम् ॥ ११॥

॥ इति श्रीअरुणाचलाष्टकं सम्पूर्णम् ॥

You can download Arunachala Ashtakam PDF by clicking on the following download button.



This post first appeared on PDF File, please read the originial post: here

Share the post

Arunachala Ashtakam

×

Subscribe to Pdf File

Get updates delivered right to your inbox!

Thank you for your subscription

×