Get Even More Visitors To Your Blog, Upgrade To A Business Listing >>

Kalabhairava Ashtakam

देवराजसेव्यमानपावनाांघ्रिपांकजां । व्यालयज्ञसूत्रममदां शु ेखरां कृपाकरम्॥
नारदाददयोगिवन्ृदवन्न्दतांददिांबर । कामशकापरुागिनाथकालभैरवांभजे॥१॥
भानुकोदटभास्वरां भावान्धितारकां परां । नीलकण्ठमीन्ससताथथदायकां त्रत्रलोचनम्॥
कालकालमम्बुजाक्षमक्षशूलमक्षरां । कामशकापरुागिनाथकालभैरवांभजे॥२॥
शूलटांकपाशदण्डपाणिमाददकारिां। श्यामकायमादददेवमक्षरां घ्रनरामयम्॥
भीमववक्रमांप्रभुांववगचत्रताांडववप्रयां । कामशकापरुागिनाथकालभैरवांभजे॥३॥
भुन्ततमुन्ततदायकां प्रशस्तलोकववग्रहां । भततवत्सलांन्स्थतांसमस्तलोकववग्रहां ।
ववघ्रनतकिन्मनोज्ञहेमककांककिीलसत्कदटां। कामशकापुरागिनाथकालभैरवांभजे॥४॥
िमथसेतुपालकां त्विमथमािथनाशकां । कमथपाशमोचकां सुशमथदायकां ववभुां॥
स्विथविथशेषपाशशोमभताांिमण्डलां । कामशकापुरागिनाथकालभैरवांभजे॥५॥
रत्न५पादकु ाप्रभामभरामपादयुग्मकां । घ्रनत्यमद्ववतीयममष्टदैवतांघ्रनरांजनम्॥
मत्ृयुदपनथ ाशनांकरालदांष्रमोक्षिां । कामशकापरुागिनाथकालभैरवांभजे॥६॥
अट्टाहासमभन्नपद्मजाण्डकोशसांतघ्रतां। दृन्ष्टपातनष्टपापजालमुग्रशासनां॥
अष्टमसविदायकां कपालमामलकािरां । कामशकापुरागिनाथकालभैरवांभजे॥७॥
भूतसांघनायकां ववशालकीघ्रतथदायकां । कामशवासलोकपुण्यपापशोिकां ववभुां॥
नीघ्रतमािथकोववदां पुरातनांजित्पघ्रतां। कामशकापुरागिनाथकालभैरवांभजे॥८॥
कालभैरवाष्टकां पठन्न्त येमनोहरां । ज्ञानमुन्ततसािनांववगचत्रपुण्यविनथ ां॥
शोकमोहदैन्यलोभकोपतापनाशनम्। प्रयान्न्त कालभैरवाांघ्रिसन्न्नगि नरा िरु्वम्॥९॥

Download the Kalabhairava Ashtakam PDF in Sanskrit language by click on the “Download PDF Now” button.



This post first appeared on PDF File, please read the originial post: here

Share the post

Kalabhairava Ashtakam

×

Subscribe to Pdf File

Get updates delivered right to your inbox!

Thank you for your subscription

×