Get Even More Visitors To Your Blog, Upgrade To A Business Listing >>

श्री तुलसी स्तोत्र | Tulasi Stotram

Dear readers, here we are going to offer श्री तुलसी स्तोत्र PDF / Tulasi Stotram in Sanskrit PDF for all of you. Tulasi Stotram is one of the very beautiful and miraculous hymns. It is dedicated to Goddess Tulasi. In the Sanatan Hindu Dharma, Tulasi Mata is considered very pious and auspicious.

Therefore in many homes of Hindu people, Tulasi plants are found. There are many devotees who worship Tulasi Mata with reverence daily in the morning. So guys if you also want to seek blessings of Tulasi Mata then you should recite this wonderful hymn with the dedication to get beneficial results from it.

श्री तुलसी स्तोत्र / Tulasi Stotram in Sanskrit PDF

जगद्धात्रि! नमस्तुभ्यं विष्णोश्च प्रियवल्लभे ।
यतो ब्रह्मादयो देवाः सृष्टि स्थित्यन्तकारिणः ॥ १॥

नमस्तुलसि कल्याणि नमो विष्णुप्रिये शुभे ।
नमो मोक्षप्रदे देवि नमः सम्पत्प्रदायिके ॥ २॥

तुलसी पातु मां नित्यं सर्वापद्भ्योऽपि सर्वदा ।
कीर्तितापि स्मृता वापि पवित्रयति मानवम् ॥ ३॥

नमामि शिरसा देवीं तुलसीं विलसत्तनुम् ।
यां दृष्ट्वा पापिनो मर्त्या मुच्यन्ते सर्वकिल्बिषात् ॥ ४॥

तुलस्या रक्षितं सर्वं जगदेतच्चराचरम् ।
या विनिहन्ति पापानि दृष्ट्वा वा पापिभिर्नरैः ॥ ५॥

नमस्तुलस्यतितरां यस्यै बद्धाञ्जलिं कलौ ।
कलयन्ति सुखं सर्वं स्त्रियो वैश्यास्तथाऽपरे ॥ ६॥

तुलस्या नापरं किञ्चिद्दैवतं जगतीतले ।
यथा पवित्रितो लोको विष्णुसङ्गेन वैष्णवः ॥ ७॥

तुलस्याः पल्लवं विष्णोः शिरस्यारोपितं कलौ ।
आरोपयति सर्वाणि श्रेयांसि वरमस्तके ॥ ८॥

तुलस्यां सकला देवा वसन्ति सततं यतः ।
अतस्तामर्चयेल्लोके सर्वान् देवान् समर्चयन् ॥ ९॥

नमस्तुलसि सर्वज्ञे पुरुषोत्तमवल्लभे ।
पाहि मां सर्व पापेभ्यः सर्वसम्पत्प्रदायिके ॥ १०॥

इति स्तोत्रं पुरा गीतं पुण्डरीकेण धीमता ।
विष्णुमर्चयता नित्यं शोभनैस्तुलसीदलैः ॥ ११॥

तुलसी श्रीर्महालक्ष्मीर्विद्याविद्या यशस्विनी ।
धर्म्या धर्मानना देवी देवीदेवमनःप्रिया ॥ १२॥

लक्ष्मीप्रियसखी देवी द्यौर्भूमिरचला चला ।
षोडशैतानि नामानि तुलस्याः कीर्तयन्नरः ॥ १३॥

लभते सुतरां भक्तिमन्ते विष्णुपदं लभेत् ।
तुलसी भूर्महालक्ष्मीः पद्मिनी श्रीर्हरिप्रिया ॥ १४॥

तुलसि श्रीसखि शुभे पापहारिणि पुण्यदे ।
नमस्ते नारदनुते नारायणमनःप्रिये ॥ १५॥

इति श्रीपुण्डरीककृतं तुलसीस्तोत्रम् सम्पूर्णम् ॥

Tulasi Stotram Benefits

  • By reciting the Tulasi Stotram people get prosperous and glorious lives by the grace of the goddess Tulasi.
  • It is said that keeping the Tulasi plant at your home is considered very auspicious in Hindu Dharma.
  • The recitation of this magical hymn gives you mental peace and desired result in your life.
  • By reciting Tulasi Stotram in front of Tulasi Mata you can get rid of various kinds of diseases.
  • Negative energy cant enters the house in which goddess Tulasi Ji is worshipped.

You can download श्री तुलसी स्तोत्र PDF / Tulasi Stotram PDF by clicking on the following download button.



This post first appeared on PDF File, please read the originial post: here

Share the post

श्री तुलसी स्तोत्र | Tulasi Stotram

×

Subscribe to Pdf File

Get updates delivered right to your inbox!

Thank you for your subscription

×