Get Even More Visitors To Your Blog, Upgrade To A Business Listing >>

श्री गणेश चतुर्थी पूजा विधि

Tags: remove

श्री गणेश या गणपति हमारे देश के सर्वप्रिय भगवान् हैं । उन्हें विघ्नेश्वर और विघ्नहर्ता के नाम से भी जाना जाता है ।
वे साडी पिडाओ के नाशक हैं। वे सिद्धि बुद्धि दायक हैं। उनकी पूजा सारे देवों से पहले होती हैं । कोई भी काम की शुरुआत करने से पहले इनकी ही पूजा की जाती हैं।

गणेश पूजा साल के भाद्रपदा मास के शुक्ला चतुर्थी के दिन की जाती है । सुबह ६ बजे या दोपहर १२ बजे इनकी पूजा होती है । और शाम को विसर्जन किया जाता है (एक दिन के पूजा के लिए ,अगर ज्यादा दिन का है तो उस आखरी दिन के शाम को विसर्जित किया जाता है ) ,आरती के बाद ।

सामग्री

१। गणेश की मूर्ती या तस्वीर
२। दो घी या तेल के दिये
३। माचिस, अगरबत्ती
४। कपूर, गंधं ,कुमकुम,हल्दी।
५। श्री मुद्रा ( शाम के वंदन के लिए)
६। तीर्थ ,यग्नोपवित , अक्षत ,फूल ,वस्त्र
७। पत्र (२१ तरह के पत्ते ,पत्र पूजा के लिए)
८। कलश(ताम्बा या चांदी या पीतल का )
९। नारियल,केले ,पानपत्ता,सुपारी ,चावल,
१०। पंचामृत ( गो घृत,मधु,गुड,दूध,दही का मिश्रण )
११। फूल माला ,मोदक आदि

गणेश पूजा के दिन सुबह स्नान करके शांत मन से भगवन का ध्यान करें । कलश को धो कर उसमे ३/४ पानी भरकर उसमे एक चुटकी अक्षत गंधम डालें । अब एक नए कपड़े पर चावल दाल कर उस पर कलश की स्थापना करें । एक हल्दी से गणेश बनायें ,ध्यान करते हुए।

पूर्व पूजा

ॐ सर्वेभ्यो गुरुभ्यो नमः .
ॐ सर्वेभ्यो देवेभ्यो नमः .
ॐ सर्वेभ्यो ब्राह्मणेभ्यो नमः ..
प्रारंभ कार्यं निर्विघ्नमस्तु . शुभं शोभनमस्तु .
इष्ट देवता कुलदेवता सुप्रसन्ना वरदा भवतु ..
अनुज्ञां देहि ॥


आचमनः

ॐ केशवाय स्वाहा .
ॐ नारायणय स्वाहा .
ॐ माधवाय स्वाहा ।
इस मंत्र को पड़ते हुए तीन बार पानी पियें और अंत में एक थाली पर छोड़ दें ।

अब ये मंत्र पड़ें ।
ॐ गोविंदाय नमः . ॐ विष्णवे नमः .
ॐ मधुसूदनाय नमः . ॐ त्रिविक्रमाय नमः .
ॐ वामनाय नमः . ॐ श्रीधराय नमः .
ॐ हृषीकेशाय नमः . ॐ पद्मनाभाय नमः .
ॐ दामोदराय नमः . ॐ संकर्षणाय नमः .
ॐ वासुदेवाय नमः . ॐ प्रद्युम्नाय नमः .
ॐ अनिरुद्धाय नमः . ॐ पुरुषोत्तमाय नमः .
ॐ अधोक्षजाय नमः . ॐ नारसिंहाय नमः .
ॐ अच्युताय नमः . ॐ जनार्दनाय नमः .
ॐ उपेंद्राय नमः . ॐ हरये नमः .

श्री कृष्णाय नमः ..


अब प्राणायाम करें ।
प्राणायामः

ॐ प्रणवस्य परब्रह्म ऋषिः . परमात्मा देवता .
दैवी गायत्री छन्दः . प्राणायामे विनियोगः ..

ॐ भूः . ॐ भुवः . ॐ स्वः . ॐ महः .
ॐ जनः . ॐ तपः . ॐ सत्यं .
ॐ तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि
धियो यो नः प्रचोदयात् ॥

पुनराचमन
अब पुनर आच्मंयम करें ,ऊपर बताये गए विधि अनुसार
और ये मंत्रोचारण करें ।
ॐ आपोज्योति रसोमृतं ब्रह्म भूर्भुवस्सुवरोम् ॥
(अपने आंखों पर पानी की बूँदें छिडकें)


अब संकल्प लें
संकल्पः
(खड़े हो कर हाथ में एक फल लेकर संकल्प करें )
ॐ श्रीमान् महागणाधिपतये नमः ।

श्री गुरुभ्यो नमः .
श्री सरस्वत्यै नमः .
श्री वेदाय नमः .
श्री वेदपुरुषाय नमः .
इष्टदेवताभ्यो नमः .
कुलदेवताभ्यो नमः .
स्थानदेवताभ्यो नमः .
ग्रामदेवताभ्यो नमः .
वास्तुदेवताभ्यो नमः .
शचीपुरंदराभ्यां नमः .
उमामहेश्वराभ्यां नमः .
मातापितृभ्यां नमः .
लक्ष्मीनारायणाभ्यां नमः .

सर्वेभ्यो देवेभ्यो नमो नमः .
सर्वेभ्यो ब्राह्मणेभ्यो नमो नमः .
येतद्कर्मप्रधान देवताभ्यो नमो नमः ..

.. अविघ्नमस्तु ..

शुक्लांबरधरं देवं शशिवर्णं चतुर्भुजम् .
प्रसन्नवदनं ध्यायेत् सर्व विघ्नोपशांतये ..

सर्वमंगल मांगल्ये शिवे सर्वार्थ साधिके .
शरण्ये त्र्यंबके देवी नारायणी नमोऽस्तुते ..

सर्वदा सर्व कार्येषु नास्ति तेषां अमंगलं .
येषां हृदिस्थो भगवान् मंगलायतनो हरिः ..

तदेव लग्नं सुदिनं तदेव ताराबलं चंद्रबलं तदेव .
विद्या बलं दैवबलं तदेव लक्ष्मीपतेः तेंघ्रिऽयुगं स्मरामि ..

लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः .
येषां इन्दीवर श्यामो हृदयस्थो जनार्दनः ..

विनायकं गुरुं भानुं ब्रह्माविष्णुमहेश्वरान् .
सरस्वतीं प्रणम्यादौ सर्व कार्यार्थ सिद्धये ॥
श्रीमद् भगवतो महापुरुषस्य विष्णोराज्ञाय प्रवर्तमानस्य
अद्य ब्रह्मणोऽद्वितीय परार्धे विष्णुपदे श्री श्वेतवराह कल्पे
वैवस्वत मन्वन्तरे भारत वर्षे भरत खंडे जंबूद्वीपे
दण्डकारण्य देशे गोदावर्या दक्षिणे तीरे कृष्णवेण्यो उत्तरे
तीरे परशुराम क्षेत्रे ( सम्युक्त देशे ............. ग्रामे
............ देशे ............... ग्रामे .............देशे)
शालिवाहन शके वर्तमाने व्यवहारिके ईश्वर नाम संवत्सरे
दक्षिणायणे, भाद्रपद मासे, शुक्ल पक्षे चतुर्थ्याम् तिथौ,
अमुक नक्षत्रे शनि वासरे सर्व ग्रहेषु यथा राशि स्थान
स्थितेषु सत्सु येवं गुणविशेषेण विशिष्टायां शुभपुण्यतिथौ
मम आत्मन श्रुतिस्मृतिपुराणोक्त फलप्राप्यर्थं मम सकुटुम्बस्य
क्षेम स्थैर्य आयुरारोग्य चतुर्विध पुरुषार्थ सिध्यर्थं
अंगीकृत श्री गणेश व्रतांगत्वेन संपादित सामग्रय्या श्री
महा गणपति प्रीत्यर्थं यथा शक्त्या यथा मिलितोपचार द्रव्यैः
पुरुषसूक्त पुराणोक्त मन्त्रैश्च ध्यानावाहनादि षोडशोपचारे
श्री महा गणपति पूजनं करिष्ये ..

इदं फलं मयादेव स्थापितं पुरतस्तव .
तेन मे सफलावाप्तिर्भवेत् जन्मनिजन्मनि..

देव के पास फल रखें

दीप स्थापना

अथ देवस्य वाम भागे दीप स्थापनं करिष्ये .
अग्निनाग्नि समिध्यते कविर्ग्रहपतिर्युवा हव्यवात् जुवास्यः ॥
( दीप जलाएं )

भूमि प्रार्थना
(हाथ से भूमि को छूकर ये कहें )
महिद्यौ पृथ्वीचन इमं यज्ञं मिमिक्षतां
पिप्रतान्नो भरीमभिः ॥

धान्य राशि

ॐ औषधय संवदंते सोमेन सहराज्ञ .
यस्मै कृणेति ब्राह्मणस्थं राजन् पारयामसि ॥
(चावल,गेहूं ,को छुएँ )

कलश स्थापना

ॐ आ कलशेषु धावति पवित्रे परिसिंच्यते
उक्तैर्यज्ञेषु वर्धते ॥
(कलश को चावाल पर स्थापित करें )
ॐ इमं मे गङ्गे यमुने सरस्वती शुतुद्रिस्तोमं सचता परुष्ण्य .
असिक्न्य मरुद्वृधे वितस्थयार्जीकीये श्रुणुह्या सुषोमय ॥
(अब इसमे जल डालें )
ॐ गंधद्वारां धुरादर्शां नित्य पुष्पं करिषिणीं .
ईश्वरिं सर्व भूतानां तामि होपह्वयेश्रियं ॥
(अब गंधम ,पुष्प डालें )
ॐ या फलिनीर्या अफला अपुष्पायाश्च पुष्पाणि .
बृहस्पति प्रसोतास्थानो मंचत्वं हसः ॥
( उसमे एक पान पत्ता डालें)
ॐ सहिरत्नानि दाशुषेसुवाति सविता भगः .
तम्भागं चित्रमीमहे ॥
(एक सिक्का डालें)
ॐ हिरण्यरूपः हिरण्य सन्द्रिग्पान्न पात्स्येदु हिरण्य वर्णः .
हिरण्ययात्परियोनेर्निषद्या हिरण्यदाददत्थ्यन्नमस्मै ॥
(एक सोने चांदी या सिक्का डालें)
ॐ कान्डात् कान्डात् परोहंति परुषः परुषः परि एवानो दूर्वे
प्रतनु सहस्रेण शतेन च ॥
(एक दूर्वा घांस डालें)
ॐ अश्वत्थेवो निशदनं पर्णेवो वसतिश्कृत .
गो भाज इत्किला सथयत्स नवथ पूरुषं ॥
(आम के पाँच पत्ते उस पर रखें )
ॐ युवासुवासः परीवीतागात् स उश्रेयान् भवति जायमानः .
तं धीरासः कावयः उन्नयंति स्वाद्ध्यो स्वाद्ध्यो मनसा देवयंतः॥
(एक और कपडे से कलश के चारों ओर बांधें )
ॐ पूर्णादर्वि परापत सुपूर्णा पुनरापठ .
वस्नेव विक्रीणावः इषमूर्जं शतकृतो ॥
(अब कलश के चारों ओर हल्दी लगा कर कुमकुम के टीके लगायें )
इति कलशं प्रतिष्ठापयामि ..
सकल पूजार्थे अक्षतान् समर्पयामि ॥


अब कलश पूजा करें
कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः .
मूले त्वस्य स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ..
कुक्षौ तु सागराः सर्वे सप्त द्वीपा वसुंधराः .
ऋग्वेदोऽयजुर्वेदः सामवेदोह्यथर्वणः ..
अंगःश्च सहिताः सर्वे कलशंतु समाश्रिताः .
अत्र गायत्री सावित्री शांति पुष्टिकरी तथा ..

आयान्तु देव पूजार्थं अभिषेकार्थ सिद्धये ..

ॐ सितासिते सरिते यत्र संगथे तत्राप्लुतासो दिवमुत्पतंति .
ये वैतन्वं विस्रजन्ति धीरास्ते जनसो अमृतत्त्वं भजन्ति ..

.. कलशः प्रार्थनाः ..

कलशः कीर्तिमायुष्यं प्रज्ञां मेधां श्रियं बलं .
योग्यतां पापहानिं च पुण्यं वृद्धिं च साधयेत् ..
सर्व तीर्थमयो यस्मात् सर्व देवमयो यतः .
अथः हरिप्रियोसि त्वं पूर्णकुंभं नमोऽस्तुते ..

कलशदेवताभ्यो नमः .
सकल पूजार्थे अक्षतान् समर्पयामि ..

मुद्रा
निर्वीषि करणार्थे तार्क्ष मुद्रा . (to Remove poison)
अमृति करणार्थे धेनु मुद्रा . (to provide nectar )
पवित्री करणार्थे शंख मुद्रा . (to make auspicious)
संरक्षणार्थे चक्र मुद्रा . (to protect)
विपुलमाया करणार्थे मेरु मुद्रा . (to remove maayaa)


आत्मशुद्धि
(अपने ऊपर जल छिडकें )

अपवित्रो पवित्रो वा सर्व अवस्थांगतोपि वा .
यः स्मरेत् पुंडरीकाक्षं सः बाह्याभ्यंतरः शुचिः ॥


पञ्चामृत पूजा

क्षीरे सोमाय नमः .
दधिनि वायवे नमः
घृते रवये नमः
मधुनि सवित्रे नमः .
शर्करायां विश्वेभ्यो देवेभ्यो नमः

द्वारपालक पूजा

पूर्वद्वारे द्वारश्रिये नमः . इंद्राय नमः .
दक्षिणद्वारे द्वारश्रिये नमः . गौरीपतये नमः .
पश्चिमद्वारे द्वारश्रिये नमः . रत्न्ये नमः .
उत्तरद्वारे द्वारश्रिये नमः . मन्यै नमः .
यज्ञवरहाय नमः .

मध्ये नव रत्नखचित दिव्य सिंहासनस्योपरि
श्री महा गणपतये नमः ..
द्वारपालक पूजां समर्पयामि ..



पीठ पूजा

गं गणपतये नमः .
दक्षिण दिशे सुं सरस्वत्यै नमः .
उत्तर दिशे महालक्ष्म्यै नमः .
वास्तुपुरुषाय नमः .
गं गणपतये नमः .
दं दुर्गायये नमः .
प्रमोदायेय् नमः ।


अष्टदल पूजा

पूर्वदले विघ्नहर्त्रे नमः .
आग्नेयदले प्रमोदिन्यै नमः .
दक्षिणदले शंखनिधये नमः .
नैऋत्यदले मदनमोहित्यै नमः .
पश्चिमदले दुर्मुख मदनवत्यै नमः .
वायव्यदले विधात द्राविण्ये नमः .
उत्तरदले पद्मनिधये नमः .
इशान्यदले सुमुखाय नमः .

श्री महा गणपतये नमः । पीठ पूजां समर्पयामि ॥

प्राण प्रतिष्ठा
(हाथों में एक पुष्प और अक्षत लें )

ॐ अस्य श्री महा गणपति प्राण प्रतिष्ठा महामंत्रस्य
ब्रह्मा विष्णु महेश्वरा ऋषयः .
ऋग्यजुस्सामाथर्वाणि छन्दांसि .
सकलजगत्सृष्टिस्थिति संहारकारिणी प्राणशक्तिः परा देवता .
आं बीजम् . ह्रीं शक्तिः . क्रों कीलकम् .
श्री महा गणपति प्राण प्रतिष्ठा सिद्ध्यर्थे जपे विनियोगः .



.. करन्यासः ..

आं अंगुष्ठाभ्यां नमः ..
ह्रीं तर्जनीभ्यां नमः ..
क्रों मध्यमाभ्यां नमः ..
आं अनामिकाभ्यां नमः ..
ह्रीं कनिष्ठिकाभ्यां नमः ..
क्रों करतलकरपृष्ठाभ्यां नमः ..

.. अङ्गन्यासः ..

आं हृदयाय नमः ..
ह्रीं शिरसे स्वाहा ..
क्रौं शिखायै वषट् ..
आं कवचाय हुं ..
ह्रीं नेत्रत्रयाय वौषट् ..
क्रौं अस्त्राय फट् ..

भूर्भुवस्वरों इति दिग्बन्धः ..

.. ध्यानम् ..

रक्ताम्भोधिस्थ पोतोल्लसदरुण सरोजाधिरूढा कराब्जैः
पाशं कोदण्ड मिक्षुद्भवमळिगुण मप्यंकुशं पंचबाणान् .
बिभ्राणासृक्कपालं त्रिनयनलसिता पीनवक्षोरुहाढ्या
देवी बालार्कवर्णा भवतु सुखकरी प्राणशक्तिः परा नः ..

लं पृथ्व्यात्मिकायै गन्धं समर्पयामि .
हं आकाशात्मिकायै पुष्पैः पूजयामि .
यं वाय्वात्मिकायै धूपमाघ्रापयामि .
रं अग्न्यात्मिकायै दीपं दर्शयामि .
वं अमृतात्मिकायै अमृत महानैवेद्यं निवेदयामि .
सं सर्वात्मिकायै सर्वोपचारपूजां समर्पयामि ..

आं, ह्रीं, क्रों, क्रों, ह्रीं, आं .
य, र, ल, व, श, ष, स, ह, हों,
हंसस्सोहं सोऽहं हंसः ..

श्री महा गणपति प्राणः मम प्राणः .
श्री महा गनपति जीवः मम जीवः .
वाग्मनः श्रोत्र जिह्वा घ्राणेः उच्च स्वरूपेण
बहिरागत्य अस्मिन् बिम्बे ( अस्मिन् कलशे अस्मिन् प्रतिमायां)
सुखेन् चिरं तिष्ठन्तु स्वाहा ..

अस्यां मूर्तौ जीवस्तिष्ठतु .
अस्यां मूर्तौ सर्वेन्द्रियाणि मनस्त्वक्चक्षुः श्रोत्र जिह्वा
घ्राण वाक् पाणि पाद पायूपस्थाख्यानि
प्राण अपान व्यान उदान समानाश्चागत्य
सुखं चिरं तिष्ठन्तु स्वाहा ..

असुनीते पुनरस्मासु चक्षुः पुनः प्राण मिह नो धेहि भोगम् .
ज्योक् पश्येम सूर्य मुच्चरन्तमनुमते मृळया नस्स्वस्ति ..

अमृतं वै प्राणः अमृतमापः प्राणानेव यथा स्थानं उपह्वयेत् ..

स्वामिन् सर्व जगन्नाथ यावत् पूजावसानकम् .
तावत्त्वं प्रीतिभावेन बिम्बेऽस्मिन् ( कलशेस्मिन् प्रतिमायां )
सन्निधिं कुरु ..

.. महा गणपति न्यास ..

ॐ गणानां त्वा इति मंत्रस्य घृत्समद ऋषिः .
गणपतिर्देवता . जगति छंदः .
महा गणपति न्यासे विनियोगः ..

गणानांत्वेति अंगुष्ठाभ्यां नमः .
गणपतिं हवामये इति तर्जनीभ्यां नमः .
कविं कवीनां इति मध्यमाभ्यां नमः .
उपवश्रवस्तम इति कनिष्ठिकाभ्यां नमः .
आनः शृण्वन्नूतिभिः सीदसादनमिति करतलकरपृष्ठाभ्यां नमः .

.. एवं हृदयादि न्यासः: ..

ॐ भूर्भुवस्सुवरोम् . इति दिग्बन्धः .

गणानांत्वायै शिरसे स्वाहा .
गणपतिमिति ललाटाय नमः .
हवामहे इति मुखाय नमः .
कविं कवीनामिति हृदयाय नमः .
उपमश्रवस्तमम् इति नाभ्यै नमः .
ज्येष्ठराज्य इति कट्यै नमः .
ब्रह्मणां इति ऊरुभ्यां नमः .
ब्रह्मणस्पत इति जानुभ्यां नमः .
आ नः शृण्वन् इति जठराभ्यां नमः .
नूतिभिः इति गुल्फौभ्यां नमः .
सीदसादनम् इति पादाभ्यां नमः .

अस्य हेरंब न्यास महामंत्रस्य शुक्लार्क ऋषिः .
हेरंबो देवता . अनुष्टुप् छंदः .
गं बीजं . ॐ शक्तिः . स्वाहा कीलकं .
मम समस्त मनोरथ सिध्यर्थ सुमंगलमाप्तु
हेरंब न्यासं करिष्ये ..

ॐ नमो हेरंबाय अंगुष्ठाभ्यां नमः .
मदन मोहिताय तर्जनीभ्यां नमः .
मम संकट मध्यमाभ्यां नमः .
निवारणाय अनामिकाभ्यां नमः .
हुं फट् कनिष्ठिकाभ्यां नमः .
स्वाहा करतल पृष्ठाभ्यां नमः .
क्लीं इति दिग्बन्धः ..

(देव पर फूल और जल छिडकें)

करिष्ये गणनाथस्य व्रतं संपत्करं शुभम् .
भक्तानामिष्टवरदं सर्वमंगल कारणम् ॥


ध्यानं

ॐ ॐ (का जाप १५ बार करें और ये मंत्र पढें )
श्री गणेशाय नमः .
श्री गणेशाय नमः .
श्री गणेशाय नमः ।

विनायकं हेमवर्षं पाशांकुशधरं विभुं .
दययोर् गजाननं देवं भालचंद्र समप्रभं ..

ॐ सहस्रशीर्षा पुरुषः, सहस्राक्षः सहस्रपात् .
सः भूमिं विश्वतो वृत्वा अत्यतिष्ठदशांगु



This post first appeared on Om Sri Sai Nathaaya Namaha, please read the originial post: here

Share the post

श्री गणेश चतुर्थी पूजा विधि

×

Subscribe to Om Sri Sai Nathaaya Namaha

Get updates delivered right to your inbox!

Thank you for your subscription

×